Skip to main content

Śrī caitanya-caritāmṛta Antya 14.59

Verš

saba rātri mahāprabhu kare jāgaraṇa
ucca kari’ kahe kṛṣṇa-nāma-saṅkīrtana

Synonyma

saba rātri — celou noc; mahāprabhu — Śrī Caitanya Mahāprabhu; kare — činí; jāgaraṇa — bdění; ucca kari' — velmi hlasitě; kahe kṛṣṇa-nāma-saṅkīrtana — zpívá svaté jméno Kṛṣṇy.

Překlad

Śrī Caitanya Mahāprabhu zůstal celou noc vzhůru a velmi hlasitě zpíval Hare Kṛṣṇa mantru.