Skip to main content

Śrī caitanya-caritāmṛta Antya 4.157

Verš

eta śuni’ mahāprabhu saroṣa-antare
jagadānande kruddha hañā kare tiraskāre

Synonyma

eta śuni' — když to slyšel; mahāprabhu — Śrī Caitanya Mahāprabhu; sa-roṣa-antare — rozhněvaný; jagadānande — na Jagadānandu Paṇḍita; kruddha hañā — jelikož se velmi rozzlobil; kare tiraskāre — kárá.

Překlad

Když to Śrī Caitanya Mahāprabhu uslyšel, rozhněval se a začal Jagadānandu Paṇḍita kárat.