Skip to main content

Śrī caitanya-caritāmṛta Antya 6.145

Verš

prabhu-ājñā lañā vaiṣṇavera ājñā la-ilā
rāghava-sahite nibhṛte yukti karilā

Synonyma

prabhu-ājñā — nařízení Pána Nityānandy Prabhua; lañā — beroucí; vaiṣṇavera ājñā — svolení všech vaiṣṇavů; la-ilā — vzal; rāghava-sahite — s Rāghavou Paṇḍitem; nibhṛte — v ústraní; yukti karilā — radil se.

Překlad

Śrī Raghunātha dāsa si od Pána Nityānandy Prabhua a pak i od všech vaiṣṇavů vyžádal svolení, že může odejít. V ústraní se potom radil s Rāghavou Paṇḍitem.