Skip to main content

Śrī caitanya-caritāmṛta Antya 6.325

Verš

ei-mata mahāprabhu nānā līlā kare
raghunāthera vairāgya dekhi’ santoṣa antare

Synonyma

ei-mata — takto; mahāprabhu — Śrī Caitanya Mahāprabhu; nānā līlā — mnoho zábav; kare — provádí; raghunāthera — Raghunātha dāse; vairāgya — odříkání; dekhi' — když vidí; santoṣa antare — spokojený ve svém nitru.

Překlad

Śrī Caitanya Mahāprabhu tak v Džagannáth Purí prováděl mnoho různých zábav. Když viděl přísnou askezi Raghunātha dāse ve stavu odříkání, byl velice spokojený.