Skip to main content

Śrī caitanya-caritāmṛta Madhya 1.7

Verš

jaya jaya nityānanda jayādvaita-candra
jaya śrīvāsādi jaya gaura-bhakta-vṛnda

Synonyma

jaya jaya — sláva; nityānanda — Pánu Nityānandovi Prabhuovi; jaya advaita-candra — sláva Advaitovi Prabhuovi; jaya — sláva; śrīvāsa-ādi — všem oddaným, v čele se Śrīvāsem Ṭhākurem; jaya gaura-bhakta-vṛnda — sláva oddaným Pána Gaurasundara.

Překlad

Sláva Pánu Nityānandovi a Advaitovi Prabhuovi a sláva také všem oddaným Pána Caitanyi v čele se Śrīvāsem Ṭhākurem!