Skip to main content

Śrī caitanya-caritāmṛta Madhya 14.237

Verš

nityānanda vinā prabhuke dhare kon jana
prabhura āveśa nā yāya, nā rahe kīrtana

Synonyma

nityānanda vinā — kromě Nityānandy Prabhua; prabhuke — Śrī Caitanyu Mahāprabhua; dhare — může chytit; kon jana — která osoba; prabhura — Śrī Caitanyi Mahāprabhua; āveśa — extáze; yāya — neopadá; rahe — nemohl pokračovat; kīrtanakīrtan.

Překlad

Jedině Nityānanda Prabhu mohl chytit Śrī Caitanyu Mahāprabhua, ale Pánova extatická nálada neodcházela. Zároveň již nebylo možné pokračovat s kīrtanem.