Skip to main content

Śrī caitanya-caritāmṛta Madhya 15.271

Verš

gopīnāthācārya gelā prabhu-daraśane
prabhu tāṅre puchila bhaṭṭācārya-vivaraṇe

Synonyma

gopīnāthācārya — Gopīnātha Ācārya; gelā — šel; prabhu-daraśane — navštívit Pána Śrī Caitanyu Mahāprabhua; prabhu — Pán Śrī Caitanya Mahāprabhu; tāṅre — jeho; puchila — zeptal se; bhaṭṭācārya-vivaraṇe — co se děje v domě Sārvabhaumy Bhaṭṭācāryi.

Překlad

Tehdy přišel Śrī Caitanyu Mahāprabhua navštívit Gopīnātha Ācārya a Pán se ho zeptal, co se děje v domě Sārvabhaumy Bhaṭṭācāryi.