Skip to main content

Śrī caitanya-caritāmṛta Madhya 16.87

Verš

tabe prabhu sārvabhauma-rāmānanda-sthāne
āliṅgana kari’ kahe madhura vacane

Synonyma

tabe — tehdy; prabhu — Pán Śrī Caitanya Mahāprabhu; sārvabhauma-rāmānanda-sthāne — před Sārvabhaumou Bhaṭṭācāryou a Rāmānandou Rāyem; āliṅgana kari' — objímající; kahe — říká; madhura vacane — sladká slova.

Překlad

Tehdy Śrī Caitanya Mahāprabhu předložil Sārvabhaumovi Bhaṭṭācāryovi a Rāmānandovi Rāyovi určitý návrh. Obejmul je a promluvil sladkými slovy.