Skip to main content

Śrī caitanya-caritāmṛta Madhya 16.99

Verš

prasāda bhojana kari’ tathāya rahilā
prātaḥ-kāle cali’ prabhu ‘bhuvaneśvara’ āilā

Synonyma

prasāda bhojana kari' — po přijetí prasādam; tathāya rahilā — zůstal tam; prātaḥ-kāle — časně ráno; cali' — jdoucí; prabhu — Śrī Caitanya Mahāprabhu; bhuvaneśvara āilā — došel do Bhuvanéšvaru.

Překlad

Śrī Caitanya Mahāprabhu přijal prasādam a zůstal tam přes noc. Časně ráno se vydal na cestu, až došel do Bhuvanéšvaru.