Skip to main content

Śrī caitanya-caritāmṛta Madhya 18.209

Verš

‘kṛṣṇa’ bali’ paḍe sei mahāprabhura pāya
prabhu śrī-caraṇa dila tāṅhāra māthāya

Synonyma

kṛṣṇa bali' — zpívající svaté jméno Kṛṣṇy; paḍe — padá; sei — tento Vijulī Khān; mahāprabhura pāya — u lotosových nohou Śrī Caitanyi Mahāprabhua; prabhu — Śrī Caitanya Mahāprabhu; śrī-caraṇa dila — položil svou nohu; tāṅhāra māthāya — na jeho hlavu.

Překlad

Vijulī Khān také padl k lotosovým nohám Śrī Caitanyi Mahāprabhua a Pán položil svou nohu na jeho hlavu.