Skip to main content

Śrī caitanya-caritāmṛta Madhya 18.32

Verš

prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa

Synonyma

prātaḥ-kāle — ráno; prabhu — Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya — v jezeře jménem Mánasa-ganga; kari' — když vykonal; snāna — koupel; govardhana — kopec Góvardhan; parikramāya — obcházení; karilā — učinil; prayāṇa — začátek.

Překlad

Ráno se Śrī Caitanya Mahāprabhu vykoupal v jezeře Mánasa-ganga a potom začal obcházet kopec Góvardhan.