Skip to main content

Śrī caitanya-caritāmṛta Madhya 19.77

Verš

sagaṇe prabhure bhaṭṭa naukāte caḍāñā
bhikṣā dite nija-ghare calilā lañā

Synonyma

sa-gaṇe — se svými společníky; prabhure — Śrī Caitanyu Mahāprabhua; bhaṭṭa — Vallabha Bhaṭṭācārya; naukāte — na loď; caḍāñā — nechal nastoupit; bhikṣā dite — nabídnout oběd; nija-ghare — do svého domu; calilā — vyjel; lañā — beroucí.

Překlad

Vallabha Bhaṭṭācārya potom vzal Śrī Caitanyu Mahāprabhua i s Jeho společníky na loď a odvezl je do svého domu na oběd.