Skip to main content

Śrī caitanya-caritāmṛta Madhya 20.326

Verš

raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’
sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana

Synonyma

raivate — v Raivata-manvantaře; vaikuṇṭhaavatāra jménem Vaikuṇṭha; cākṣuṣe — v Cākṣuṣa-manvantaře; ajitaavatāra jménem Ajita; vaivasvate — ve Vaivasvata-manvantaře; vāmanaavatāra jménem Vāmana; sāvarṇye — v Sāvarṇya-manvantaře; sārvabhaumaavatāra jménem Sārvabhauma; dakṣa-sāvarṇye — v Dakṣa-sāvarṇya-manvantaře; ṛṣabhaavatāra jménem Ṛṣabha; gaṇana — jménem.

Překlad

„V Raivata-manvantaře se avatāra jmenuje Vaikuṇṭha a v Cākṣuṣa-manvantaře Ajita. Ve Vaivasvata-manvantaře se jmenuje Vāmana a Sāvarṇya-manvantaře má jméno Sārvabhauma. V Dakṣa-sāvarṇya-manvantaře se jmenuje Ṛṣabha.“