Skip to main content

Śrī caitanya-caritāmṛta Madhya 6.212

Verš

tabe bhaṭṭācārye prabhu susthira karila
sthira hañā bhaṭṭācārya bahu stuti kaila

Synonyma

tabe — pak; bhaṭṭācārye — Sārvabhaumu Bhaṭṭācāryu; prabhu — Pán Caitanya Mahāprabhu; su-sthira — uklidnění; karila — učinil; sthira hañā — uklidněný; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; bahu — mnoho; stuti — modliteb; kaila — přednesl.

Překlad

Śrī Caitanya Mahāprabhu Bhaṭṭācāryu uklidnil a ten Mu potom přednesl mnoho modliteb.