Skip to main content

Śrī caitanya-caritāmṛta Madhya 9.352

Verš

madhyāhna karilā prabhu nija-gaṇa lañā
sārvabhauma-ghare bhikṣā karilā āsiyā

Synonyma

madhyāhna — oběd v poledne; karilā — učinil; prabhu — Pán Śrī Caitanya Mahāprabhu; nija-gaṇa lañā — v doprovodu osobních společníků; sārvabhauma-ghare — v domě Sārvabhaumy Bhaṭṭācāryi; bhikṣā — oběd; karilā — vykonal; āsiyā — poté, co přišel.

Překlad

Śrī Caitanya Mahāprabhu šel v doprovodu všech svých společníků do domu Sārvabhaumy Bhaṭṭācāryi a naobědval se tam.