Skip to main content

Śrīmad-bhāgavatam 3.13.6

Verš

maitreya uvāca
yadā sva-bhāryayā sārdhaṁ
jātaḥ svāyambhuvo manuḥ
prāñjaliḥ praṇataś cedaṁ
veda-garbham abhāṣata

Synonyma

maitreyaḥ uvāca — Maitreya pravil; yadā — když; sva-bhāryayā — se svou manželkou; sārdham — doprovázen; jātaḥ — zjevil se; svāyambhuvaḥ — Svāyambhuva Manu; manuḥ — otec lidstva; prāñjaliḥ — se sepjatýma rukama; praṇataḥ — klanící se; ca — také; idam — takto; veda-garbham — zdroj védské moudrosti; abhāṣata — oslovil.

Překlad

Mudrc Maitreya řekl Vidurovi: Poté, co se otec lidstva Manu objevil se svou manželkou, oslovil Brahmu, zdroj védské moudrosti, s poklonami a sepjatýma rukama.