Skip to main content

Śrīmad-bhāgavatam 3.24.25

Verš

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam

Synonyma

tataḥ — tehdy; te — oni; ṛṣayaḥ — mudrci; kṣattaḥ — ó Viduro; kṛta-dārāḥ — takto oženěni; nimantrya — rozloučili se; tam — s Kardamou; prātiṣṭhan — odešli; nandim — radost; āpannāḥ — získali; svam svam — každý do své; āśrama-maṇḍalam — poustevny.

Překlad

Poté, co byli mudrci oženěni, rozloučili se s Kardamou a odešli plni radosti do svých pousteven, ó Viduro.