Skip to main content

Śrīmad-bhāgavatam 3.7.1

Verš

śrī-śuka uvāca
evaṁ bruvāṇaṁ maitreyaṁ
dvaipāyana-suto budhaḥ
prīṇayann iva bhāratyā
viduraḥ pratyabhāṣata

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; evam — takto; bruvāṇam — hovořícímu; maitreyam — k mudrci Maitreyovi; dvaipāyana-sutaḥ — syn Dvaipāyany; budhaḥ — učený; prīṇayan — příjemně; iva — takto; bhāratyā — jako žádost; viduraḥ — Vidura; pratyabhāṣata — vyjádřil.

Překlad

Śrī Śukadeva Gosvāmī řekl: Ó králi, když velký mudrc Maitreya takto hovořil, Vidura, učený syn Dvaipāyany Vyāsy, vyjádřil příjemně svoji žádost touto otázkou.