Skip to main content

Śrīmad-bhāgavatam 4.12.1

Verš

maitreya uvāca
dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād
apeta-manyuṁ bhagavān dhaneśvaraḥ
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ
saṁstūyamāno nyavadat kṛtāñjalim

Synonyma

maitreyaḥ uvāca — Maitreya pravil; dhruvam — Dhruva Mahārāja; nivṛttam — upustil; pratibuddhya — když se dozvěděl; vaiśasāt — od zabíjení; apeta — utišil se; manyum — hněv; bhagavān — Kuvera; dhana-īśvaraḥ — správce pokladnice; tatra — tam; āgataḥ — zjevil se; cāraṇa — Cāraṇy; yakṣa — Yakṣi; kinnaraiḥ — a Kinnary; saṁstūyamānaḥ — uctíván; nyavadat — promluvil; kṛta-añjalim — k Dhruvovi se sepjatýma rukama.

Překlad

Velký mudrc Maitreya pravil: Drahý Viduro, poté Dhruva Mahārāja ovládl svůj hněv a upustil od dalšího zabíjení Yakṣů. Když se o tom dozvěděl Kuvera, požehnaný správce pokladnice, přišel za ním, opěvován Yakṣi, Kinnary a Cāraṇy, a oslovil ho. Dhruva Mahārāja před ním stál se sepjatýma ruka.