Skip to main content

Śrīmad-bhāgavatam 5.20.15

Verš

teṣāṁ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛṅgaḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti.

Synonyma

teṣām — všichni tito synové; varṣeṣu — na územích; sīmā-girayaḥ — pomezní hory; nadyaḥ ca — jakož i řeky; abhijñātāḥ — známé; sapta — sedm; sapta — sedm; eva — jistě; cakraḥ — Cakra; catuḥ-śṛṅgaḥ — Catuḥśṛṅga; kapilaḥ — Kapila; citra-kūṭaḥ — Citrakūṭa; devānīkaḥ — Devānīka; ūrdhva-romā — Ūrdhvaromā; draviṇaḥ — Draviṇa; iti — takto; rasa-kulyā — Rasakulyā; madhu-kulyā — Madhukulyā; mitra-vindā — Mitravindā; śruta-vindā — Śrutavindā; deva-garbhā — Devagarbhā; ghṛta-cyutā — Ghṛtacyutā; mantra-mālā — Mantramālā; iti — takto.

Překlad

Na těchto sedmi ostrovech se tyčí sedm pomezních hor, známých jako Cakra, Catuḥśṛṅga, Kapila, Citrakūṭa, Devānīka, Ūrdhvaromā a Draviṇa. Ostrovy protéká také sedm řek — Rasakulyā, Madhukulyā, Mitravindā, Śrutavindā, Devagarbhā, Ghṛtacyutā a Mantramālā.