Skip to main content

Śrīmad-bhāgavatam 6.18.64

Verš

mā bhaiṣṭa bhrātaro mahyaṁ
yūyam ity āha kauśikaḥ
ananya-bhāvān pārṣadān
ātmano marutāṁ gaṇān

Synonyma

bhaiṣṭa — nebojte se; bhrātaraḥ — bratři; mahyam — moji; yūyam — vy; iti — takto; āha — pravil; kauśikaḥ — Indra; ananya-bhāvān — oddaní; pārṣadān — následovníci; ātmanaḥ — jeho; marutām gaṇān — Marutové.

Překlad

Když Indra viděl, že jsou ve skutečnosti jeho oddanými následovníky, řekl jim: “Jste-li všichni moji bratři, nemáte se ode mě čeho bát.”