Skip to main content

Śrīmad-bhāgavatam 6.6.10-11

Verš

saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ

Synonyma

saṅkalpāyāḥ — z lůna Saṅkalpy; tu — ale; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — syn Saṅkalpy; smṛtaḥ — známý; vasavaḥ aṣṭau — osm Vasuů; vasoḥ — Vasua; putrāḥ — synové; teṣām — jejich; nāmāni — jména; me — ode mě; śṛṇu — slyš; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — Droṇy; abhimateḥ — z lůna Abhimati; patnyāḥ — manželky; harṣa-śoka-bhaya-ādayaḥ — synové Harṣa, Śoka, Bhaya a další.

Překlad

Syn Saṅkalpy byl známý jako Saṅkalpa a jeho potomkem byl chtíč. Syny Vasua bylo osm Vasuů. Vyslechni si ode mě jejich jména: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu a Vibhāvasu. Z lůna Abhimati, manželky Vasua jménem Droṇa, přišli na svět synové Harṣa, Śoka, Bhaya a další.