Skip to main content

Śrīmad-bhāgavatam 6.6.33-36

Verš

vaiśvānara-sutā yāś ca
catasraś cāru-darśanāḥ
upadānavī hayaśirā
pulomā kālakā tathā
upadānavīṁ hiraṇyākṣaḥ
kratur hayaśirāṁ nṛpa
pulomāṁ kālakāṁ ca dve
vaiśvānara-sute tu kaḥ
upayeme ’tha bhagavān
kaśyapo brahma-coditaḥ
paulomāḥ kālakeyāś ca
dānavā yuddha-śālinaḥ
tayoḥ ṣaṣṭi-sahasrāṇi
yajña-ghnāṁs te pituḥ pitā
jaghāna svar-gato rājann
eka indra-priyaṅkaraḥ

Synonyma

vaiśvānara-sutāḥ — dcery Vaiśvānary; yāḥ — které; ca — a; catasraḥ — čtyři; cāru-darśanāḥ — nesmírně krásné; upadānavī — Upadānavī; hayaśirā — Hayaśirā; pulomā — Pulomā; kālakā — Kālakā; tathā — jakož i; upadānavīm — Upadānavī; hiraṇyākṣaḥ — démon Hiraṇyākṣa; kratuḥ — Kratu; hayaśirām — Hayaśiru; nṛpa — ó králi; pulomām kālakām ca — Pulomu a Kālaku; dve — dvě; vaiśvānara-sute — dcery Vaiśvānary; tu — ale; kaḥ — Prajāpati; upayeme — vzal si; atha — potom; bhagavān — nejmocnější; kaśyapaḥ — Kaśyapa Muni; brahma-coditaḥ — na žádost Pána Brahmy; paulomāḥ kālakeyāḥ ca — Paulomové a Kālakeyové; dānavāḥ — démoni; yuddha-śālinaḥ — bojechtivý; tayoḥ — jich; ṣaṣṭi-sahasrāṇi — šedesát tisíc; yajña-ghnān — kteří narušovali oběti; te — tvého; pituḥ — otce; pitā — otec; jaghāna — zabil; svaḥ-gataḥ — na nebeských planetách; rājan — ó králi; ekaḥ — sám; indra-priyam-karaḥ — aby potěšil krále Indru.

Překlad

Vaiśvānara, syn Danu, měl čtyři nádherné dcery, které se jmenovaly Upadānavī, Hayaśirā, Pulomā a Kālakā. Hiraṇyākṣa se oženil s Upadānavī a Kratu s Hayaśirou. Se zbývajícími dvěma se poté na žádost Pána Brahmy oženil Prajāpati Kaśyapa. Z lůn těchto dvou Kaśyapových manželek se narodilo šedesát tisíc synů v čele s Nivātakavacou, kteří jsou známí jako Paulomové a Kālakeyové. Byli fyzicky velice silní a znalí boje a jejich cílem bylo narušovat oběti vykonávané velkými mudrci. Můj milý králi, tvůj děd Arjuna sám všechny tyto démony zabil, když cestoval na nebeské planety, a král Indra si ho proto velice oblíbil.