Skip to main content

Śrīmad-bhāgavatam 6.6.40

Verš

vivasvataḥ śrāddhadevaṁ
saṁjñāsūyata vai manum
mithunaṁ ca mahā-bhāgā
yamaṁ devaṁ yamīṁ tathā
saiva bhūtvātha vaḍavā
nāsatyau suṣuve bhuvi

Synonyma

vivasvataḥ — boha Slunce; śrāddhadevam — jménem Śrāddhadeva; saṁjñā — Saṁjñā; asūyata — porodila; vai — vskutku; manum — Manua; mithunam — dvojčata; ca — a; mahā-bhāgā — šťastlivá Saṁjñā; yamam — Yamarāje; devam — poloboha; yamīm — jeho sestru Yamī; tathā — jakož i; — ona; eva — také; bhūtvā — stala se; atha — potom; vaḍavā — klisnou; nāsatyau — Aśvinī-kumāry; suṣuve — porodila; bhuvi — na této Zemi.

Překlad

Saṁjñā, manželka boha Slunce Vivasvāna, porodila Manua jménem Śrāddhadeva a tatáž šťastlivá žena porodila také dvojčata — Yamarāje a řeku Yamunu. Když potom Yamī putovala po Zemi v podobě klisny, přivedla na svět Aśvinī-kumāry.