Skip to main content

Śrīmad-bhāgavatam 8.13.15-16

Verš

gālavo dīptimān rāmo
droṇa-putraḥ kṛpas tathā
ṛṣyaśṛṅgaḥ pitāsmākaṁ
bhagavān bādarāyaṇaḥ
ime saptarṣayas tatra
bhaviṣyanti sva-yogataḥ
idānīm āsate rājan
sve sva āśrama-maṇḍale

Synonyma

gālavaḥ — Gālava; dīptimān — Dīptimān; rāmaḥ — Paraśurāma; droṇa- putraḥ — Aśvatthāmā, syn Droṇācāryi; kṛpaḥ — Kṛpācārya; tathā — rovněž; ṛṣyaśṛṅgaḥ — Ṛṣyaśṛṅga; pitā asmākam — náš otec; bhagavān — inkarnace Boha; bādarāyaṇaḥ — Vyāsadeva; ime — ti všichni; sapta-ṛṣayaḥ — sedmi mudrci; tatra — v průběhu osmé manvantary; bhaviṣyanti — stanou se; sva-yogataḥ — díky své službě Pánu; idānīm — v současné době; āsate — všichni se zdržují; rājan — ó králi; sve sve — ve svých; āśrama-maṇḍale — různých poustevnách.

Překlad

Ó králi, během osmé manvantary budou sedmi mudrci tyto významné osobnosti jako: Gālava, Dīptimān, Paraśurāma, Aśvatthāmā, Kṛpācārya, Ṛṣyaśṛṅga a náš otec Vyāsadeva, inkarnace Nārāyaṇa. Prozatím se všichni zdržují ve svých āśramech.