Skip to main content

Śrīmad-bhāgavatam 8.13.18

Verš

navamo dakṣa-sāvarṇir
manur varuṇa-sambhavaḥ
bhūtaketur dīptaketur
ity ādyās tat-sutā nṛpa

Synonyma

navamaḥ — devátý; dakṣa-sāvarṇiḥ — Dakṣa-sāvarṇi; manuḥ — Manu; varuṇa-sambhavaḥ — potomek Varuṇy; bhūtaketuḥ — Bhūtaketu; dīptaketuḥ — Dīptaketu; iti — takto; ādyāḥ — a další; tat — jeho; sutāḥ — synové; nṛpa — ó králi.

Překlad

Ó králi, devátým Manuem se stane Dakṣa-sāvarṇi — potomek Varuṇy. Mezi jeho syny budou patřit Bhūtaketu a Dīptaketu.