Skip to main content

Śrīmad-bhāgavatam 8.24.4

Verš

śrī-sūta uvāca
ity ukto viṣṇu-rātena
bhagavān bādarāyaṇiḥ
uvāca caritaṁ viṣṇor
matsya-rūpeṇa yat kṛtam

Synonyma

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī pravil; iti uktaḥ — takto dotázán; viṣṇu-rātena — Mahārājem Parīkṣitem, známým jako Viṣṇurāta; bhagavān — nejmocnější; bādarāyaṇiḥ — Vyāsadevův syn, Śukadeva Gosvāmī; uvāca — řekl; caritam — zábavy; viṣṇoḥ — Pána Viṣṇua; matsya-rūpeṇa — v Jeho podobě ryby; yat — cokoliv; kṛtam — vykonané.

Překlad

Sūta Gosvāmī pravil: Když se Parīkṣit Mahārāja takto otázal Śukadeva Gosvāmīho, začal tento mocný světec popisovat zábavy Pánovy inkarnace v podobě ryby.