Skip to main content

Śrīmad-bhāgavatam 9.1.10

Verš

marīcir manasas tasya
jajñe tasyāpi kaśyapaḥ
dākṣāyaṇyāṁ tato ’dityāṁ
vivasvān abhavat sutaḥ

Synonyma

marīciḥ — velký světec Marīci; manasaḥ tasya — z mysli Pána Brahmy; jajñe — zrodil se; tasya api — Marīcimu; kaśyapaḥ — Kaśyapa (narodil se); dākṣāyaṇyām — z lůna dcery Dakṣi Mahārāje; tataḥ — potom; adityām — z lůna Aditi; vivasvān — Vivasvān; abhavat — narodil se; sutaḥ — syn.

Překlad

Z mysli Pána Brahmy se zrodil Marīci a prostřednictvím Marīciho semene přišel na svět Kaśyapa. Kaśyapovi se z lůna Aditi, dcery Dakṣi Mahārāje, narodil Vivasvān.