Skip to main content

Śrīmad-bhāgavatam 9.10.1

Verš

śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; khaṭvāṅgāt — Mahārājovi Khaṭvāṅgovi; dīrghabāhuḥ — syn jménem Dīrghabāhu; ca — a; raghuḥ tasmāt — jemu se narodil Raghu; pṛthu-śravāḥ — zbožný a slavný; ajaḥ — syn jménem Aja; tataḥ — jemu; mahā-rājaḥ — velký král zvaný Mahārāja Daśaratha; tasmāt — Ajovi; daśarathaḥ — jménem Daśaratha; abhavat — narodil se.

Překlad

Śukadeva Gosvāmī pravil: Synem Mahārāje Khaṭvāṅgy byl Dīrghabāhu a jeho synem byl proslulý Mahārāja Raghu. Ten byl otcem Aji a Ajovi se narodil velký král Daśaratha.