Skip to main content

Śrīmad-bhāgavatam 9.11.12

Verš

aṅgadaś citraketuś ca
lakṣmaṇasyātmajau smṛtau
takṣaḥ puṣkala ity āstāṁ
bharatasya mahīpate

Synonyma

aṅgadaḥ — Aṅgada; citraketuḥ — Citraketu; ca — také; lakṣmaṇasya — Pána Lakṣmaṇa; ātmajau — dva synové; smṛtau — říkalo se jim; takṣaḥ — Takṣa; puṣkalaḥ — Puṣkala; iti — takto; āstām — byli; bharatasya — Pána Bharaty; mahīpate — ó králi Parīkṣite.

Překlad

Ó Mahārāji Parīkṣite, Pán Lakṣmaṇa měl dva syny jménem Aṅgada a Citraketu a Pán Bharata měl rovněž dva syny, kteří se jmenovali Takṣa a Puṣkala.