Skip to main content

Śrīmad-bhāgavatam 9.13.20-21

Verš

kṛtadhvajāt keśidhvajaḥ
khāṇḍikyas tu mitadhvajāt
kṛtadhvaja-suto rājann
ātma-vidyā-viśāradaḥ
khāṇḍikyaḥ karma-tattva-jño
bhītaḥ keśidhvajād drutaḥ
bhānumāṁs tasya putro ’bhūc
chatadyumnas tu tat-sutaḥ

Synonyma

kṛtadhvajāt — Kṛtadhvajovi; keśidhvajaḥ — syn, který se jmenoval Keśidhvaja; khāṇḍikyaḥ tu — také syn jménem Khāṇḍikya; mitadhvajāt — Mitadhvajovi; kṛtadhvaja-sutaḥ — Kṛtadhvajův syn; rājan — ó králi; ātma- vidyā-viśāradaḥ — znalý transcendentální vědy; khāṇḍikyaḥ — král Khāṇḍikya; karma-tattva-jñaḥ — znalec védských obřadů; bhītaḥ — strachem; keśidhvajāt — z Keśidhvaji; drutaḥ — utekl; bhānumān — Bhānumān; tasya — Keśidhvaji; putraḥ — syn; abhūt — byl; śatadyumnaḥ — Śatadyumna; tu — ale; tat-sutaḥ — syn Bhānumāna.

Překlad

Ó Mahārāji Parīkṣite, synem Kṛtadhvaji byl Keśidhvaja a synem Mitadhvaji byl Khāṇḍikya. Kṛtadhvajův syn ovládal duchovní vědu a Mitadhvajův syn zase védské obřady. Khāṇḍikya ze strachu před Keśidhvajou utekl. Synem Keśidhvaji byl Bhānumān a jeho synem byl Śatadyumna.