Skip to main content

Śrīmad-bhāgavatam 9.21.31-33

Verš

śānteḥ suśāntis tat-putraḥ
purujo ’rkas tato ’bhavat
bharmyāśvas tanayas tasya
pañcāsan mudgalādayaḥ
yavīnaro bṛhadviśvaḥ
kāmpillaḥ sañjayaḥ sutāḥ
bharmyāśvaḥ prāha putrā me
pañcānāṁ rakṣaṇāya hi
viṣayāṇām alam ime
iti pañcāla-saṁjñitāḥ
mudgalād brahma-nirvṛttaṁ
gotraṁ maudgalya-saṁjñitam

Synonyma

śānteḥ — Śāntiho; suśāntiḥ — Suśānti; tat-putraḥ — jeho syn; purujaḥ — Puruja; arkaḥ — Arka; tataḥ — jím; abhavat — zplozený; bharmyāśvaḥ — Bharmyāśva; tanayaḥ — syn; tasya — jeho; pañca — pět synů; āsan — bylo; mudgala-ādayaḥ — v čele s Mudgalou; yavīnaraḥ — Yavīnara; bṛhadviśvaḥ — Bṛhadviśva; kāmpillaḥ — Kāmpilla; sañjayaḥ — Sañjaya; sutāḥ — synové; bharmyāśvaḥ — Bharmyāśva; prāha — řekl; putrāḥ — synové; me — moji; pañcānām — pěti; rakṣaṇāya — k ochraně; hi — jistě; viṣayāṇām — různých států; alam — způsobilí; ime — ti všichni; iti — proto; pañcāla — Pañcāla; saṁjñitāḥ — nazývaní; mudgalāt — započatá Mudgalou; brahma- nirvṛttam — sestávající z brāhmaṇů; gotram — rod; maudgalya — Maudgalya; saṁjñitam — tak nazývaná.

Překlad

Synem Śāntiho byl Suśānti, synem Suśāntiho Puruja a synem Puruji Arka. Arkův syn Bharmyāśva měl pět synů-Mudgalu, Yavīnaru, Bṛhadviśvu, Kāmpillu a Sañjayu. Bharmyāśva své syny žádal: “Ó moji synové, ujměte se prosím mých pěti států, máte k tomu všechny předpoklady.” Proto se jeho pěti synům říkalo Pañcālové. Mudgalou začala dynastie brāhmaṇů nazývaná Maudgalya.