Skip to main content

Śrīmad-bhāgavatam 9.22.26

Verš

gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā

Synonyma

gāndhāryām — v lůně Gāndhārī; dhṛtarāṣṭrasya — Dhṛtarāṣṭry; jajñe — narodilo se; putra-śatam — sto synů; nṛpa — ó králi; tatra — ze synů; duryodhanaḥ — syn jménem Duryodhana; jyeṣṭhaḥ — nejstarší; duḥśalā — Duḥśalā; ca api — také; kanyakā — jedna dcera.

Překlad

Ó králi, Dhṛtarāṣṭrova manželka Gāndhārī porodila sto synů a jednu dceru. Nejstarším synem byl Duryodhana a dcera se jmenovala Duḥśalā.