Skip to main content

Śrīmad-bhāgavatam 9.22.7

Verš

bṛhadrathāt kuśāgro ’bhūd
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito ’patyaṁ
puṣpavāṁs tat-suto jahuḥ

Synonyma

bṛhadrathāt — Bṛhadrathovi; kuśāgraḥ — Kuśāgra; abhūt — narodil syn; ṛṣabhaḥ — Ṛṣabha; tasya — jeho (Kuśāgry); tat-sutaḥ — jeho (Ṛṣabhův) syn; jajñe — narodil se; satyahitaḥ — Satyahita; apatyam — potomek; puṣpavān — Puṣpavān; tat-sutaḥ — jeho (Puṣpavānův) syn; jahuḥ — Jahu.

Překlad

Bṛhadrathovi se narodil Kuśāgra, Kuśāgrovi syn Ṛṣabha a Ṛṣabhovi Satyahita. Satyahitovým synem byl Puṣpavān a jeho synem zase Jahu.