Skip to main content

Śrīmad-bhāgavatam 9.23.3-4

Verš

śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān
śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat

Synonyma

śibiḥ — Śibi; varaḥ — Vara; kṛmiḥ — Kṛmi; dakṣaḥ — Dakṣa; catvāraḥ — čtyři; uśīnara-ātmajāḥ — synové Uśīnary; vṛṣādarbhaḥ — Vṛṣādarbha; sudhīraḥ ca — též Sudhīra; madraḥ — Madra; kekayaḥ — Kekaya; ātmavān — seberealizovaný; śibeḥ — Śibiho; catvāraḥ — čtyři; eva — vskutku; āsan — byli; titikṣoḥ — Titikṣua; ca — také; ruṣadrathaḥ — syn jménem Ruṣadratha; tataḥ — jemu (Ruṣadrathovi); homaḥ — Homa; atha — jemu (Homovi); sutapāḥ — Sutapā; baliḥ — Bali; sutapasaḥ — Sutapy; abhavat — byl.

Překlad

Čtyřmi syny Uśīnary byli Śibi, Vara, Kṛmi a Dakṣa, z nichž Śibi měl také čtyři syny-Vṛṣādarbhu, Sudhīru, Madru a Kekayu, jenž byl ātma- tattva-vit. Synem Titikṣua byl Ruṣadratha. Tomu se narodil Homa, Homovi Sutapā a Sutapovi Bali.