Skip to main content

Śrīmad-bhāgavatam 9.24.26

Verš

śūro vidūrathād āsīd
bhajamānas tu tat-sutaḥ
śinis tasmāt svayam bhojo
hṛdikas tat-suto mataḥ

Synonyma

śūraḥ — Śūra; vidūrathāt — Vidūrathovi, Citrarathově synovi; āsīt — narodil se; bhajamānaḥ — Bhajamāna; tu — a; tat-sutaḥ — jeho syn (Śūrův); śiniḥ — Śini; tasmāt — jemu; svayam — osobně; bhojaḥ — slavný král Bhoja; hṛdikaḥ — Hṛdika; tat-sutaḥ — jeho syn (Bhoji); mataḥ — je proslulý.

Překlad

Citrarathovi se narodil Vidūratha, Vidūrathovi Śūra a Śūrovi Bhajamāna. Synem Bhajamāny byl Śini, synem Śiniho Bhoja a synem Bhoji Hṛdika.