Skip to main content

Śrīmad-bhāgavatam 9.6.1

Verš

śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; virūpaḥ — jménem Virūpa; ketumān — jménem Ketumān; śambhuḥ — jménem Śambhu; ambarīṣa — Ambarīṣe Mahārāje; sutāḥ trayaḥ — tři synové; virūpāt — od Virūpy; pṛṣadaśvaḥ — jménem Pṛṣadaśva; abhūt — byl; tat-putraḥ — jeho syn; tu — a; rathītaraḥ — jménem Rathītara.

Překlad

Śukadeva Gosvāmī řekl: Ó Mahārāji Parīkṣite, Ambarīṣa měl tři syny, kteří se jmenovali Virūpa, Ketumān a Śambhu. Virūpův syn se jmenoval Pṛṣadaśva a jeho synem byl Rathītara.