Skip to main content

Śrīmad-bhāgavatam 9.9.41

Verš

tato daśarathas tasmāt
putra aiḍaviḍis tataḥ
rājā viśvasaho yasya
khaṭvāṅgaś cakravarty abhūt

Synonyma

tataḥ — Bālikovi; daśarathaḥ — syn jménem Daśaratha; tasmāt — jemu; putraḥ — syn; aiḍaviḍiḥ — zvaný Aiḍaviḍi; tataḥ — jemu; rājā viśvasahaḥ — narodil se slavný král Viśvasaha; yasya — jehož; khaṭvāṅgaḥ — král jménem Khaṭvāṅga; cakravartī — císařem; abhūt — stal se.

Překlad

Bālikovi se narodil syn jménem Daśaratha, Daśarathovi Aiḍaviḍi, a ten byl otcem krále Viśvasahy. Synem krále Viśvasahy byl slavný Mahārāja Khaṭvāṅga.