Skip to main content

Bg. 1.6

Devanagari

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

Text

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — mighty; uttamaujāḥ — Uttamaujā; ca — and; vīrya-vān — very powerful; saubhadraḥ — the son of Subhadrā; draupadeyāḥ — the sons of Draupadī; ca — and; sarve — all; eva — certainly; mahā-rathāḥ — great chariot fighters.

Translation

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.