Skip to main content

CC Ādi 10.148

Bengali

রামভদ্রাচার্য, আর ওঢ্র সিংহেশ্বর ।
তপন আচার্য, আর রঘু, নীলাম্বর ॥ ১৪৮ ॥

Text

rāmabhadrācārya, āra oḍhra siṁheśvara
tapana ācārya, āra raghu, nīlāmbara

Synonyms

rāmabhadrācārya — Rāmabhadra Ācārya; āra — and; oḍhra — resident of Orissa; siṁheśvara — Siṁheśvara; tapana ācārya — Tapana Ācārya; āra raghu — and another Raghunātha; nīlāmbara — Nīlāmbara.

Translation

Among the devotees who lived with Lord Caitanya Mahāprabhu at Jagannātha Purī, Rāmabhadra Ācārya was the twenty-sixth, Siṁheśvara the twenty-seventh, Tapana Ācārya the twenty-eighth, Raghunātha Bhaṭṭācārya the twenty-ninth and Nīlāmbara the thirtieth.