Skip to main content

CC Ādi 11.38

Bengali

শ্রীসদাশিব কবিরাজ—বড় মহাশয় ।
শ্রীপুরুষোত্তম দাস—তাঁহার তনয় ॥ ৩৮ ॥

Text

śrī-sadāśiva kavirāja — baḍa mahāśaya
śrī-puruṣottama-dāsa — tāṅhāra tanaya

Synonyms

śrī-sadāśiva kavirāja — Śrī Sadāśiva Kavirāja; baḍa — great; mahāśaya — respectable gentleman; śrī-puruṣottama-dāsa — Śrī Puruṣottama dāsa; tāṅhāra tanaya — his son.

Translation

The twenty-third and twenty-fourth prominent devotees of Nityānanda Prabhu were Sadāśiva Kavirāja and his son Puruṣottama dāsa, who was the tenth gopāla.