Skip to main content

CC Ādi 12.80

Bengali

শাখা–শ্রেষ্ঠ ধ্রুবানন্দ, শ্রীধর ব্রহ্মচারী ।
ভাগবতাচার্য, হরিদাস ব্রহ্মচারী ॥ ৮০ ॥

Text

śākhā-śreṣṭha dhruvānanda, śrīdhara brahmacārī
bhāgavata-ācārya, haridāsa brahmacārī

Synonyms

śākhā-śreṣṭha — the chief branch; dhruvānanda — Dhruvānanda; śrīdhara brahmacārī — Śrīdhara Brahmacārī; bhāgavata-ācārya — Bhāgavata Ācārya; haridāsa brahmacārī — Haridāsa Brahmacārī.

Translation

The chief branches of Śrī Gadādhara Paṇḍita were (1) Śrī Dhruvānanda, (2) Śrīdhara Brahmacārī, (3) Haridāsa Brahmacārī and (4) Raghunātha Bhāgavata Ācārya.

Purport

text 152 of the Gaura-gaṇoddeśa-dīpikā describes Śrī Dhruvānanda Brahmacārī as an incarnation of Lalitā, and texts 194 and 199 describe Śrīdhara Brahmacārī as the gopī known as Candralatikā.