Skip to main content

CC Ādi 13.19

Bengali

সর্বসদ্‌গুণপূৰ্ণাং তাং বন্দে ফাল্গুনপূর্ণিমাম্ ।
যস্যাং শ্রীকৃষ্ণচৈতন্যোঽবতীর্ণঃ কৃষ্ণনামভিঃ ॥ ১৯ ॥

Text

sarva-sad-guṇa-pūrṇāṁ tāṁ
vande phālguna-pūrṇimām
yasyāṁ śrī-kṛṣṇa-caitanyo
’vatīrṇaḥ kṛṣṇa-nāmabhiḥ

Synonyms

sarva — all; sat — auspicious; guṇa — qualities; pūrṇām — filled with; tām — that; vande — I offer obeisances; phālguna — of the month of Phālguna; pūrṇimām — the full-moon evening; yasyām — in which; śrī-kṛṣṇa-caitanyaḥ — Lord Śrī Caitanya Mahāprabhu; avatīrṇaḥ — advented; kṛṣṇa — Lord Kṛṣṇa’s; nāmabhiḥ — with the chanting of the holy names.

Translation

I offer my respectful obeisances unto the full-moon evening in the month of Phālguna, an auspicious time full of auspicious symptoms, when Lord Śrī Caitanya Mahāprabhu advented Himself with the chanting of the holy name, Hare Kṛṣṇa.