Skip to main content

CC Ādi 4.216

Bengali

ত্রৈলোক্যে পৃথিবী ধন্যা যত্র বৃন্দাবনং পুরী ।
তত্রাপি গোপিকাঃ পার্থ যত্র রাধাভিধা মম ॥ ২১৬ ॥

Text

trai-lokye pṛthivī dhanyā
yatra vṛndāvanaṁ purī
tatrāpi gopikāḥ pārtha
yatra rādhābhidhā mama

Synonyms

trai-lokye — in the three worlds; pṛthivī — the earth; dhanyā — fortunate; yatra — where; vṛndāvanam — Vṛndāvana; purī — the town; tatra — there; api — certainly; gopikāḥ — the gopīs; pārtha — O Arjuna; yatra — where; rādhā — Śrīmatī Rādhārāṇī; abhidhā — named; mama — My.

Translation

“O Pārtha, in all the three planetary systems, this earth is especially fortunate, for on earth is the town of Vṛndāvana. And there the gopīs are especially glorious because among them is My Śrīmatī Rādhārāṇī.”

Purport

This verse, spoken by Lord Kṛṣṇa to Arjuna, is cited from the Ādi Purāṇa.