Skip to main content

CC Ādi 7.169

Bengali

শ্রীচৈতন্য, নিত্যানন্দ, অদ্বৈত,—তিন জন ।
শ্রীবাস–গদাধর–আদি যত ভক্তগণ ॥ ১৬৯ ॥

Text

śrī-caitanya, nityānanda, advaita, — tina jana
śrīvāsa-gadādhara-ādi yata bhakta-gaṇa

Synonyms

śrī-caitanya, nityānanda, advaita — Śrī Caitanya Mahāprabhu, Nityānanda Prabhu and Advaita Prabhu; tina — these three; jana — personalities; śrīvāsa-gadādhara — Śrīvāsa and Gadādhara; ādi — etc.; yata — all; bhakta-gaṇa — the devotees.

Translation

While chanting the Pañca-tattva mahā-mantra, one must chant the names of Śrī Caitanya, Nityānanda, Advaita, Gadādhara and Śrīvāsa with their many devotees. This is the process.