Skip to main content

CC Antya 10.154-155

Text

gopīnāthācārya, jagadānanda, kāśīśvara
bhagavān, rāmabhadrācārya, śaṅkara, vakreśvara
madhye madhye ghara-bhāte kare nimantraṇa
anyera nimantraṇe prasāde kauḍi dui-paṇa

Synonyms

gopīnātha-ācārya — Gopīnātha Ācārya; jagadānanda — Jagadānanda Paṇḍita; kāśīśvara — Kāśīśvara; bhagavān — Bhagavān; rāmabhadra-ācārya — Rāmabhadra Ācārya; śaṅkara — Śaṅkara; vakreśvara — Vakreśvara; madhye madhye — at intervals; ghara-bhāte — with rice at home; kare nimantraṇa — invite; anyera nimantraṇa — for others’ invitations; prasādeprasādam; kauḍi dui-paṇa — two paṇas of conchshells (160 conchshells).

Translation

Gopīnātha Ācārya, Jagadānanda, Kāśīśvara, Bhagavān, Rāmabhadra Ācārya, Śaṅkara and Vakreśvara, who were all brāhmaṇas, extended invitations to Śrī Caitanya Mahāprabhu and offered Him food cooked at home, whereas other devotees would pay two paṇas of small conchshells to purchase Jagannātha’s prasādam and then invite the Lord.