Skip to main content

CC Antya 12.148

Text

rāmāi, nandāi āra govinda, raghunātha
sabāre bāṅṭiyā dilā prabhura vyañjana-bhāta

Synonyms

rāmāi — Rāmāi Paṇḍita; nandāi — Nandāi; āra — and; govinda — Govinda; raghunātha — Raghunātha Bhaṭṭa; sabāre — for all of them; bāṅṭiyā dilā — distributed; prabhura — of Śrī Caitanya Mahāprabhu; vyañjana-bhāta — vegetables and rice.

Translation

Jagadānanda Paṇḍita thus distributed remnants of the Lord’s food to Rāmāi, Nandāi, Govinda and Raghunātha Bhaṭṭa.