Skip to main content

CC Antya 13.108

Text

parama santoṣe prabhu karena bhojana
prabhura avaśiṣṭa-pātra bhaṭṭera bhakṣaṇa

Synonyms

parama santoṣe — in great satisfaction; prabhu — Śrī Caitanya Mahāprabhu; karena bhojana — eats; prabhura — of Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra — the plate of remnants; bhaṭṭera — of Raghunātha Bhaṭṭa; bhakṣaṇa — the eatables.

Translation

Śrī Caitanya Mahāprabhu would accept with great satisfaction all the food he prepared. After the Lord was satisfied, Raghunātha Bhaṭṭa would eat His remnants.