Skip to main content

CC Antya 13.89

Text

ethā tapana-miśra-putra raghunātha-bhaṭṭācārya
prabhure dekhite calilā chāḍi’ sarva kārya

Synonyms

ethā — on the other hand; tapana-miśra-putra — the son of Tapana Miśra; raghunātha-bhaṭṭācārya — Raghunātha Bhaṭṭa; prabhure — Śrī Caitanya Mahāprabhu; dekhite — to meet; calilā — proceeded; chāḍi’ — giving up; sarva kārya — all duties.

Translation

During this time, Raghunātha Bhaṭṭācārya, the son of Tapana Miśra, gave up all his duties and left home, intending to meet Śrī Caitanya Mahāprabhu.