Skip to main content

CC Antya 16.105

Text

prabhura iṅgite govinda prasāda ānilā
purī-bhāratīre prabhu kichu pāṭhāilā

Synonyms

prabhura iṅgite — by the indication of Śrī Caitanya Mahāprabhu; govinda — Govinda; prasāda ānilā — brought the remnants of the food of Lord Jagannātha; purī — to Paramānanda Purī; bhāratīre — to Brahmānanda Bhāratī; prabhu — Lord Śrī Caitanya Mahāprabhu; kichu — some; pāṭhāilā — sent.

Translation

Following the indications of Śrī Caitanya Mahāprabhu, Govinda brought the prasādam of Lord Jagannātha. The Lord sent some to Paramānanda Purī and Brahmānanda Bhāratī.